Monday, February 12, 2018

Tat tvam asi Panchakam

तत्त्वमसि

निस्तमसि नीरजसि निर्गलितसत्वे
तेजसि विवेकजुषि भेदमतिशून्ये।
निर्वचनमानसपदातिगमचिन्त्यं
तत्वमसि तत्वमसि तत्वमसि राजन्॥

यज्जनितमेतदखिलं जगदनित्यं
स्वप्नजगदभ्रगज वारिवनतुल्यं ।
अप्रमित मूर्तिरहितं परसुखं यत्
तत्वमसि तत्वमसि तत्वमसि राजन्॥

देहगुणजालमपि लीलमतिलोलं
येन लसितं भवति धीपुरशतञ्च
अद्वयमनन्तकमपारमतिसूक्ष्मं
तत्वमसि तत्वमसि तत्वमसि राजन्॥

कोशमयपञ्चकमिदञ्च सविकारं
यत्र वियदादि विमलस्फुरितमेतत्
अस्ति न कदाचिदपि रज्जुवदनन्तं
तत्वमसि तत्वमसि तत्वमसि राजन्॥

भेदमतिजातमवधूतमनुभूतं
येन विदितं ततं परात्परसुखं च।
तद्भवति सोहमिति यच्छ्रुतिषु चोक्तं
तत्वमसि तत्वमसि तत्वमसि राजन॥
 
Custom Search